गगनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनम्, क्ली, (गं गानं शब्दात्मकं गुणं गच्छति यद्वा गकारं भूतेषु प्रथमभूतत्वात् प्राधान्यं गच्छति । यद्वा गच्छन्त्यस्मिन् देवादय इति । “गमेर्गश्च ।” उणां । २ । ७७ । इति युच् गश्चान्तादेशः ।) आकाशम् । इत्यमरः । १ । २ । १ ॥ (यथा मेघदूते । ४८ । “प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी- रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥”) तत्पर्य्यायः । अमरोक्तपर्य्यायाः आकाशशब्दे द्रष्टव्याः ॥ (तेभ्यः परम् ।) वर्हिः १९ धन्व २० आपः २१ पृथिवी २२ भूः २३ स्वयम्भूः २४ अध्वा २५ सगरः २६ ससुद्रः २७ अध्वरः २८ । इति वेदनिघण्टौ १ अध्यायः ॥ * ॥ “आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते । अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् ॥” इत्याश्वमेधिकपर्व्व ॥ तस्य गुणाः । शब्दः १ व्यापृत्त्वम् २ छिद्रता ३ अनाश्रयम् ४ अनालम्बम् ५ आश्रयान्तर- शून्यम् । अव्यक्तम् ६ रूपस्पर्शशून्यत्त्वात् । अधि- कारिता ७ द्रव्यान्तरानारम्भकत्वम् । अप्रती- घातिता ८ भूतत्वम् ९ श्रोत्रेन्द्रियोपादानत्वात् । विकृतानि १० देहान्तर्गतच्छिद्राणि । तद्यथा, -- “आकाशस्य गुणः शब्दो व्यापृत्त्वं छिद्रमेव च । अनाश्रयमनालम्बमव्यक्तमविकारिता ॥ अप्रतीघातिता चैव भूतत्वं विकृतानि च । गुणाः पञ्चाशतः प्रोक्ताः पञ्चभूतात्मभूतता ॥” पञ्चानां भूतानां आत्मा प्राप्तिः स्वकं स्वरूपं तत्र लक्षिता । इति मोक्षधर्म्मः ॥ (गगनात् पतिताम्बुगुणविशेषो यथा, -- “गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने । बल्यं रसायनं मेध्यं पात्रापेक्षि ततः परम् ॥ रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम् ॥” इति सुश्रुते सूत्रस्थाने ४५ अध्यायः ॥)

"https://sa.wiktionary.org/w/index.php?title=गगनम्&oldid=130900" इत्यस्माद् प्रतिप्राप्तम्