गगनसद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनसद्¦ त्रि॰ गगने सीदति गच्छति सद--क्विप्। गगन-गामिनि देवग्रहविहगादौ।
“बालत्वं वृद्धता वा यदिगगनसदां जन्मकाले नराणाम् प्रज्ञामान्द्यम्” जातका-ङ्कारः।
“विस्मेरान् गगनसदः करोत्यमुष्मिन्” माघः। गगनविहारिन्प्रभृतयोऽप्यत्र स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनसद्/ गगन--सद् m. an inhabitant of the air , celestial being S3is3. iv , 53

गगनसद्/ गगन--सद् m. = -गGol.

"https://sa.wiktionary.org/w/index.php?title=गगनसद्&oldid=320172" इत्यस्माद् प्रतिप्राप्तम्