गगनाध्वगः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनाध्वगः, पुं, (गगनरूपाध्वना आकाशपथेन गच्छतीति यद्वा गगनाध्वानं व्याप्य गच्छति । अनन्तगगनरूपमद्धानं व्याप्य सर्व्वतः स्थित इत्येव प्रकृततातपर्य्यार्थः । गम + डः ।) सूर्य्यः । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=गगनाध्वगः&oldid=130904" इत्यस्माद् प्रतिप्राप्तम्