गगनेचरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनेचरः, पुं, (गगने चरतीति । “चरेष्टः ।” ३ । २ । १६ । इति टः । अलुक् समासः ।) ग्रहः । नक्षत्रम् । इति सिद्धान्तशिरोमणिः ॥ (गगन- चारिणि त्रि । यथा, महाभारते । १ । २७ । १५ । “तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः ॥”)

"https://sa.wiktionary.org/w/index.php?title=गगनेचरः&oldid=130906" इत्यस्माद् प्रतिप्राप्तम्