गगनोल्मुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनोल्मुकः, पुं, (गगने गगनस्य वा उल्मुक इव । मङ्गलग्रहस्य रक्तवर्णत्वात् तथात्वम् ।) मङ्गलग्रहः । इति हारावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनोल्मुक¦ पु॰ गनने उल्मुक इव। मङ्गलग्रहे हारा॰। तस्य गगनगत्वात् लोहिताङ्गत्वाच्च तथात्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनोल्मुक/ गगनो m. the planet Mars L.

"https://sa.wiktionary.org/w/index.php?title=गगनोल्मुक&oldid=498653" इत्यस्माद् प्रतिप्राप्तम्