गग्घ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गग्घ, हसने । इति कविकल्पद्रुमः ॥ (भ्वां परं- अकं-सेट् ।) कण्ठ्यवर्गतृतीयोपधः । गग घति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गग्घ¦ हासे भ्वा॰ पर॰ अक॰ सेट्। गग्घति अगग्षीत् जगग्ध।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गग्घ¦ r. 1st cl. (गग्घति) To laugh, to laugh at or deride: see घग्घ।

"https://sa.wiktionary.org/w/index.php?title=गग्घ&oldid=320282" इत्यस्माद् प्रतिप्राप्तम्