गङ्गाका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाका, स्त्री, (गङ्गा एव । स्वार्थे कन् ततः “अभाषितपुंस्काच्च ।” ७ । ३ । ४८ । इति पाणिनि- मतेन गङ्गका गङ्गिका इत्येव पदद्वयं सिद्धं परं मुग्धवोधमतेन “वाच्चापोऽनुक्तपुंस्कस्य ।” इति सूत्रेण । गङ्गिका गङ्गाका गङ्गका इति पदत्रयं सिद्धम् । “वाग्रहणमकारस्यापि स्थित्य- र्थम् ।” इति मुग्धबोधटीकाकृद् दुर्गादासः ।) गङ्गा । इति मुग्धबोधम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाका¦ f. (-का) The river Ganges. E. कन् added to the preceding; also read गङ्गका।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाका [gaṅgākā] गङ्गका [gaṅgakā] गङ्गिका [gaṅgikā], गङ्गका गङ्गिका The Ganges.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाका f. (a dimin. fr. ङ्गा) , the Ganges Vop. iv , 8.

"https://sa.wiktionary.org/w/index.php?title=गङ्गाका&oldid=320335" इत्यस्माद् प्रतिप्राप्तम्