गङ्गाटेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाटेयः, पुं, (गङ्गायां गङ्गादिनद्यामित्यर्थः अटतीति । अट् + अच् । ततो ढक् । यद्वा गङ्गातटेयातीति । या + कः । पृषोदरात् तकार- लोपे साधुः ।) मत्स्यभेदः । चिङ्गिडि इति भाषा । तत्पर्य्यायः । गलानिलः २ । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाटेय¦ पु॰ गङ्गाया नद्यास्तटे याति या--क पृषो॰ तलोपःअलुक् स॰। (चिङ्गिडी) मत्स्यभेदे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाटेय¦ mfn. (-यः-यी-यं) Going in or to the Ganges. m. (-यः) A shrimp or prawn; also गलाविल। E. गङ्गा the river, and अट् to go, अच् affix, गङ्गाट, and ढक् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाटेयः [gaṅgāṭēyḥ], A kind of prawn; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाटेय/ गङ्गा-- ( गा-ट्) m. " going in the Ganges " , a shrimp or prawn L.

"https://sa.wiktionary.org/w/index.php?title=गङ्गाटेय&oldid=498662" इत्यस्माद् प्रतिप्राप्तम्