गङ्गालहरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गालहरी¦ स्त्री

६ त॰।

१ गङ्गायास्तरङ्गसन्ततौ

२ जगन्नाथ-पण्डितरचिते गङ्गास्तोत्रभेदे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गालहरी/ गङ्गा--लहरी f. " wave of the Ganges " , N. of a work

गङ्गालहरी/ गङ्गा--लहरी f. N. of a statue Katha1s. cxxi , 278.

"https://sa.wiktionary.org/w/index.php?title=गङ्गालहरी&oldid=498672" इत्यस्माद् प्रतिप्राप्तम्