गङ्गाह्रद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाह्रद¦ पु॰ गङ्गाया ह्रद इव। भारतप्रसिद्धे स्वस्तिपुरस्थे

१ कूपरूपे तीर्थभेदे।
“ततः स्वस्तिपुरं गच्छेत्” इत्यु-पक्रमे
“गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ!। तिस्रः कोट्यश्च तीर्थानां तत्र कूपे महीपते!। तत्र स्नात्वा नरो राजन्! स्वर्गलोकं प्रप-द्यते” भा॰ व॰

८३ अ॰।

२ कोटितीर्थस्थे तीर्थभेदे च
“कोटितीर्थे सुतपसा लभेदिह सुवर्णकम्। गङ्गा-ह्रदश्च तत्रैव तीर्थं भरतसत्तम!। तत्र स्नायीत ध-र्म्मज्ञ! व्रह्मचारी समाहितः। राजसूयाश्वमेधाभ्यांफलं विन्दति मानवः”। तत्राध्याये


६ त॰।

३ गङ्गा-याह्रदे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाह्रद/ गङ्गा--ह्रद m. N. of a तीर्थMBh. iii , xiii

गङ्गाह्रद/ गङ्गा--ह्रद m. See. गाङ्गwith ह्रद.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaṅgāhrada  : m.: Name of various tīrthas on the river Gaṅgā (referred to also as Gāṅga hrada 5. 33. 26).


A. Holy places for bathing:

(1) Situated near the Mṛgadhūma tīrtha; after bathing there and worshipping Śūlapāṇi Mahādeva one obtains the fruit of an Aśvamedha 3. 81. 85;

(2) Near the Svastipura tīrtha; a bath there secures heaven 3. 81. 152, 153;

(3) Near the Koṭirūpa tīrtha; one who observes chastity and has a controlled mind, if he bathes there he obtains for ever the fruit of a Rājasūya and an Aśvamedha (rājasūyāśvamedhābhyāṁ phalaṁ vindati śāśvatam) 3. 81. 171, 172;

(4) Near the Utpalāvana tīrtha; one who bathes (upaspṛśya) there and offers water to manes for a month gets the fruit of an Aśvamedha 13. 26. 33; (also see the next Section).


B. Epic event: Duryodhana entered the Gaṅgāhrada and lay concealed; the Pāṇḍavas and Vāsudeva stood on the Gaṅgāhrada and challenged Duryodhana (for a fight) 1. 1. 151;


C. Simile: One who is not delighted when honoured and angered when insulted and remains unpurturbed is compared to the Gāṅga hrada (na hṛṣyaty ātmasaṁmāne nāvamānena tapyate/ gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate) 5. 33. 26.


_______________________________
*2nd word in right half of page p341_mci (+offset) in original book.

previous page p340_mci .......... next page p342_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaṅgāhrada  : m.: Name of various tīrthas on the river Gaṅgā (referred to also as Gāṅga hrada 5. 33. 26).


A. Holy places for bathing:

(1) Situated near the Mṛgadhūma tīrtha; after bathing there and worshipping Śūlapāṇi Mahādeva one obtains the fruit of an Aśvamedha 3. 81. 85;

(2) Near the Svastipura tīrtha; a bath there secures heaven 3. 81. 152, 153;

(3) Near the Koṭirūpa tīrtha; one who observes chastity and has a controlled mind, if he bathes there he obtains for ever the fruit of a Rājasūya and an Aśvamedha (rājasūyāśvamedhābhyāṁ phalaṁ vindati śāśvatam) 3. 81. 171, 172;

(4) Near the Utpalāvana tīrtha; one who bathes (upaspṛśya) there and offers water to manes for a month gets the fruit of an Aśvamedha 13. 26. 33; (also see the next Section).


B. Epic event: Duryodhana entered the Gaṅgāhrada and lay concealed; the Pāṇḍavas and Vāsudeva stood on the Gaṅgāhrada and challenged Duryodhana (for a fight) 1. 1. 151;


C. Simile: One who is not delighted when honoured and angered when insulted and remains unpurturbed is compared to the Gāṅga hrada (na hṛṣyaty ātmasaṁmāne nāvamānena tapyate/ gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate) 5. 33. 26.


_______________________________
*2nd word in right half of page p341_mci (+offset) in original book.

previous page p340_mci .......... next page p342_mci

"https://sa.wiktionary.org/w/index.php?title=गङ्गाह्रद&oldid=445102" इत्यस्माद् प्रतिप्राप्तम्