गङ्गोद्भेद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गोद्भेद¦ पु॰ गङ्गायाः उद्भेदः प्रथमप्रकाशो यत्र। तीर्थभेदे।
“गङ्गोद्भेदं समासाद्य तर्पयेत् पितृदेवताः। वाजपेयमवाप्नोति ब्रह्मभूतो भवेत् सदा” भा॰ वन॰

८१ अ॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गोद्भेद/ गङ्गो m. the source of the Ganges (sacred place of pilgrimage) MBh. iii , 8043 Hariv. 9524.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaṅgodbheda  : m.: Name of a tīrtha.

If one visits this tīrtha and fasts there for three nights one obtains the fruit of a Vājapeya sacrifice and becomes one with Brahman (brahmabhūtaś ca jāyate) 3. 82. 58.


_______________________________
*1st word in left half of page p342_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaṅgodbheda  : m.: Name of a tīrtha.

If one visits this tīrtha and fasts there for three nights one obtains the fruit of a Vājapeya sacrifice and becomes one with Brahman (brahmabhūtaś ca jāyate) 3. 82. 58.


_______________________________
*1st word in left half of page p342_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गङ्गोद्भेद&oldid=445103" इत्यस्माद् प्रतिप्राप्तम्