गजकूर्माशिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकूर्माशिन्/ गज--कूर्मा m. " devouring an elephant and a tortoise " , N. of गरुड(in allusion to his swallowing both those animals whilst engaged in a contest with each other See. MBh. i , 1413 ) L.

"https://sa.wiktionary.org/w/index.php?title=गजकूर्माशिन्&oldid=320741" इत्यस्माद् प्रतिप्राप्तम्