गजता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजता, स्त्री, (गजानां समूहः । “ग्रामजनबन्धु- भ्यस्तल् ।” ४ । २ । ४३ । एतस्य सूत्रस्य “गजसहायाभ्याञ्चेति वक्तव्यम् ।” वार्त्तिं इति तल् ।) गजसमूहः । तत्पर्य्यायः । हास्ति- कम् २ । इत्यमरः । २ । ८ । ३६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजता स्त्री।

हस्तिवृन्दम्

समानार्थक:हास्तिक,गजता

2।8।36।2।2

प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ। हास्तिकं गजता वृन्दे करिणी धेनुका वशा॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजता¦ स्त्री गजानां समूहः तल्। हस्तिसमूहे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजता¦ f. (-ता) A multitude of elephants. E. गज an elephant, तल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजता [gajatā], 1 A multitude of elephants; अधिश्रयन्तीर्गजताः परःशताः Śi.12.5.

(also गजत्वम्). The state of an elephant; कैषा ते गजता वाक्च समदस्यापि निर्मदा Ks.74.22; हर्यर्चनानुभावेन यद्गजत्वे$प्यनुस्मृतिः Bhāg.8.4.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजता/ गज--ता f. the state of an elephant Katha1s. lxxiv , 22

गजता/ गज--ता f. a multitude of elephants Pa1n2. 4-2 , 43 Pat.

"https://sa.wiktionary.org/w/index.php?title=गजता&oldid=498696" इत्यस्माद् प्रतिप्राप्तम्