गजदानम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदानम्, क्ली, (गजस्य दानं मदः गजकटा- दिभ्यः क्षरितो मद इत्यर्थः ।) हस्तिमदः । इति राजनिर्घण्टः ॥ (तस्य प्रस्रवणस्थानानि । यथा, -- “करात् कटाभ्यां मेढ्राच्च नेत्राभ्याञ्च मदच्युतिः ।” इति पालकाव्यम् ॥ तथा च रघुः । ४ । ४५ । “स सैन्यपरिभोगेण गजदानसुगन्धिना । कावेरीं सरितां पत्यः शङ्कनीयामिवाऽकरोत् ॥” गजस्य हस्तिनो दानं प्रदानम् । गजसम्पदानम् । इति व्युत्पत्तिलभ्योऽर्थः ॥)

"https://sa.wiktionary.org/w/index.php?title=गजदानम्&oldid=130947" इत्यस्माद् प्रतिप्राप्तम्