गजपुष्पी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजपुष्पी¦ स्त्री गजस्तन्मद इव गन्धयुतं पुष्पमस्याः। नाग-पुष्पायां लतायां शब्दार्थचि॰।
“गजपुष्पीमिमां फुल्लामुत्-पाट्य शुभलक्षणाम्” रामा॰ कि॰

१ ।

१२ ।

३९ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजपुष्पी/ गज--पुष्पी f. N. of a flower ib. 46.

"https://sa.wiktionary.org/w/index.php?title=गजपुष्पी&oldid=320928" इत्यस्माद् प्रतिप्राप्तम्