गजभक्ष्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजभक्ष्या, स्त्री, (गजेन भक्ष्या भक्षणीया ।) शल्लकीवृक्षः । इत्यमरः । २ । ४ । १२३ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजभक्ष्या स्त्री।

सल्लकी

समानार्थक:गजभक्ष्या,सुवहा,सुरभी,रसा,महेरणा,कुन्दुरुकी,सल्लकी,ह्लादिनी

2।4।123।2।2

शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा। गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजभक्ष्या¦ स्त्री गजेन भक्ष्या। शल्लकीवृक्षे अमरः। गजेनभक्ष्यते कर्म्मणि घञ्। गजभक्षा तत्रार्थे स्त्री शब्दरत्ना॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजभक्ष्या/ गज--भक्ष्या f. id. L.

"https://sa.wiktionary.org/w/index.php?title=गजभक्ष्या&oldid=320963" इत्यस्माद् प्रतिप्राप्तम्