गजमण्डली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमण्डली¦ स्त्री गजानां सन्निवेशनभेदेन मण्डली परिवेशःवेष्टनाकारपरिधिः। गजानां सन्निवेशनविशेषेण परि-धिरूपे वेष्टने। स्वार्थे क ह्रस्वः। तत्रार्थे।
“चन्द्रा-कृतीनि गजमण्डलिकाभिरुच्चैः” माघः।

६ त॰।

२ गज-समूहे च।

"https://sa.wiktionary.org/w/index.php?title=गजमण्डली&oldid=320984" इत्यस्माद् प्रतिप्राप्तम्