गजमुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमुख¦ पु॰ गजस्य मुखं मुखमस्य।

१ गणेशे यथा चतस्य तन्मुखमुखता तथा इभाननशब्दे

९८

१ पृ॰ उक्ता।
“प्रमथाधिपो गजमुखः” वृह॰ स॰

५८ अ॰। गजवदनाद-योऽप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजमुख/ गज--मुख m. " elephant-faced " , गणे-शVarBr2S. lviii , 58.

"https://sa.wiktionary.org/w/index.php?title=गजमुख&oldid=498717" इत्यस्माद् प्रतिप्राप्तम्