गजवल्लभा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजवल्लभा, स्त्री, (गजस्य वल्लभा प्रिया ।) गिरि- कदली । शल्लकी । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजवल्लभा¦ स्त्री

६ त॰।

१ बहुवीजायां गिरिकदल्यां,

२ शल्ल-क्याञ्च राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजवल्लभा/ गज--वल्लभा f. = -प्रियाL.

गजवल्लभा/ गज--वल्लभा f. a kind of कदली(growing on mountains) L.

"https://sa.wiktionary.org/w/index.php?title=गजवल्लभा&oldid=498724" इत्यस्माद् प्रतिप्राप्तम्