गजवीथी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजवीथी¦ स्त्री उत्तरमार्गस्थे
“रोहिण्यार्द्रामृगशिरो गज-वीथ्यभिधीयते” इत्युक्ते

१ नक्षत्रत्रये। खगोलशब्दे

२४

५१ पृ॰ विवृतिः।

६ त॰।

२ गजानामावलौ च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजवीथी/ गज--वीथी f. " the course of the elephant " or that division of the moon's course in the heavens which contains the signs रोहिणी, मृग-शिरस्, and आर्द्रा, or (according to others) पुनर्-वसु, तिष्य, and आश्लेषाAV.Paris3. lii VarBr2S. ix , 1 f.

"https://sa.wiktionary.org/w/index.php?title=गजवीथी&oldid=498726" इत्यस्माद् प्रतिप्राप्तम्