गजस्कन्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजस्कन्ध¦ पु॰ गजस्य स्कन्ध इव स्कन्धोऽस्य। दैत्यभेदे गजशिरःशब्दे उदा॰ दृश्यम्। गजवत् संश्लिष्टस्कन्धे उत्तम-पुरुषलक्षणयुते च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजस्कन्ध/ गज--स्कन्ध m. " having shoulders like an elephant " , N. of a दानवHariv. 12934

गजस्कन्ध/ गज--स्कन्ध m. " having a stem like an elephant's trunk " , Cassia Alata or Tora L.

"https://sa.wiktionary.org/w/index.php?title=गजस्कन्ध&oldid=321159" इत्यस्माद् प्रतिप्राप्तम्