गजारिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजारिः, पुं, (गजस्य अरिः शत्रुः । तन्नाशकत्वात् तथात्वम् ।) वृक्षविशेषः । सिंहः । यथा, “गजारिस्तरुसिंहयोः ।” इति हड्डचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=गजारिः&oldid=130983" इत्यस्माद् प्रतिप्राप्तम्