गजारोह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजारोह¦ पु॰ गजमारोहति आ + रुह--अण्।

१ हस्तिपाले (माहुत) अमरः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजारोह/ गजा m. " riding on an elephant " , an elephant-driver R. iii , v.

"https://sa.wiktionary.org/w/index.php?title=गजारोह&oldid=498736" इत्यस्माद् प्रतिप्राप्तम्