गजासुरद्वेषिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजासुरद्वेषिन्¦ पु॰ गजासुरं द्वेष्टि द्विष--णिनि

६ त॰। महादेवे कृत्तिवासःशब्दे विवृतिः। [Page2496-b+ 38] स्कन्दपु॰ गणेशख॰

१० अ॰ तु तं हत्वा तस्य स्वभक्तिमालक्ष्यतच्चर्म्मधारणं ताच्छरसः कैलासे स्थापनञ्च वर्णितं यथा
“जघान तं त्रिशूलेन स्कन्द! कोपात् गजासुरम्” इत्युपक्रम्य
“तव हस्तादभून्मृत्युरन्त ते दर्शनं यतः। उक्तञ्चगुरुणा पूर्वं भघिव्यं नारदेन च। कैलासन्तु गते तस्मित्गृह्यास्य चर्म्म चाननम्। चर्मणः परिधानञ्च मुख-स्यापि प्रपूजनम्। भक्तवात्सस्यभावेन क्रियतेऽद्यापिषण्मुख!”। अस्यैव शिरसा विमस्तकस्य विनायकस्यगजाननतेति गजाननशब्दे दर्शितम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजासुरद्वेषिन्/ गजा m. = ज-दैत्य-भिद्L.

"https://sa.wiktionary.org/w/index.php?title=गजासुरद्वेषिन्&oldid=321271" इत्यस्माद् प्रतिप्राप्तम्