गजाह्वय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाह्वयम्, क्ली, (गजेन गजनाम्ना आह्वयोऽस्य ।) हस्तिनापुरम् । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाह्वय¦ n. (-यं) Hastinapur, the ancient Dehli: see the preceding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाह्वय/ गजा n. = जसा-ह्व्MBh. iii , 279 BhP. i , 15 , 38

गजाह्वय/ गजा m. pl. the inhabitants of हास्तिन-पुरVarBr2S. xiv , 4.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gajapura, Gajasāhvaya, Gajāhvaya,  : nt.: See Hāstinapura.


_______________________________
*1st word in right half of page p525_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gajapura, Gajasāhvaya, Gajāhvaya,  : nt.: See Hāstinapura.


_______________________________
*1st word in right half of page p525_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गजाह्वय&oldid=445107" इत्यस्माद् प्रतिप्राप्तम्