गजित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजितः, पुं, (गर्ज्जो गर्ज्जनं जातोऽस्य । जातार्थे इतच् ।) मत्तहस्ती । इत्यमरः । २ । ८ । ३६ ॥

"https://sa.wiktionary.org/w/index.php?title=गजित&oldid=131486" इत्यस्माद् प्रतिप्राप्तम्