गज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गज् [gaj], 1 P. (गजति, गजित)

To sound, roar; जगजुर्गजाः Bk.14.5.

To be drunk; to be confused or inebriated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गज् (for गर्ज्) cl.1 P. जति( Dha1tup. vii , 72 ) , to sound , roar Bhat2t2. xiv , 5 ; (derived fr. गज)to be drunk or confused Dha1tup. vii , 72 : cl.10 P. गजयति, to sound , roar ib. xxxii , 105.

"https://sa.wiktionary.org/w/index.php?title=गज्&oldid=321360" इत्यस्माद् प्रतिप्राप्तम्