गञ्ज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गञ्जः, पुं, (गजि भावे + घञ् ।) अवज्ञा । भाण्डा- गारम् । खनिः । इति हेमचन्द्रः ॥ गोष्ठा- गारम् । इति हारावली ॥ गोयालिघर इति भाषा ॥

गञ्जः, पुं क्ली, (गजि भावे + घञ् ।) भाण्डागारम् । दति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गञ्ज¦ पु॰ गजि--घञ्।

१ अवज्ञायाम् हेमच॰। आधारे घञ्।

२ गोष्ठागारे हारा॰।

३ भाण्डागारे

४ खनौ मेदि॰।

५ पामरगृहे,

६ हट्टस्थाने,

७ मद्यभाण्टे, शब्दरत्ना॰

८ मदिरागृहे स्त्री टाप् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गञ्ज¦ mfn. subst. (-ञ्जः-ञ्जा-ञ्जं) A mine, a jewel mine mn. (-ञ्जः-ञ्जं)
1. A cow- house or station of cowherds.
2. A treasury, a jewel room, the place where plate, &c. is preserved.
3. A mart, a place where grain, &c. is stored for sale. m. (-ञ्जः) Disrespect, contempt. f. (ञ्जा)
1. A tavern.
2. A drinking vessel.
3. A hut, a hovel, the abode of low people.
4. The Gunja or Ratti, (Abrus precatorious:) see गुञ्जा। E. गजि to sound, अच् affix; fem. affix टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गञ्जः [gañjḥ], 1 A mine.

A treasury; निर्मूषके राजगञ्जे Ks.43.3.

A cow-house.

A mart, a place where grain is stored for sale.

Disrespect, contempt.

ञ्जा A hut, hovel.

A tavern.

A drinking vessel.

A mine, jewel mine.

जम् A mine.

A treasury. -Comp. -वरः a treasurer (from Persian) EI IX.247, RT VII.42.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गञ्ज m. disrespect L.

गञ्ज mn. = ? a treasury , jewel room , place where plate etc. is preserved Ra1jat. iv f. , vii Katha1s. xliii , 30 lxxv , 30

गञ्ज mf. a mine L.

गञ्ज m. a cow-house or station of cowherds L.

गञ्ज m. a mart , place where grain etc. is stored for sale W.

"https://sa.wiktionary.org/w/index.php?title=गञ्ज&oldid=498745" इत्यस्माद् प्रतिप्राप्तम्