गणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणः, पुं, (गण्यते गणयति वा कर्म्मण्यप् । कर्त्तरि अच् वा ।) समूहः । (यथा, हितोपदेशे १ । ९३ । “न गणस्याग्रतो गच्छेत् सिद्धे कार्य्ये समं फलम् ॥”) प्रमथः । (यथा, मेघदूते । ३५ । “भर्त्तुः कण्ठच्छविरितिगणैः सादरं वीक्ष्यमाणः ॥”) रुद्रानुचरः । (यथा, गोः रामायणे । ५ । ८९ । ७ । “धनाध्यक्षसभां देवः प्राप्तो हि वृषभध्यजः । उमासहायो देवेशो गणैश्च बहुभिर्वृतः ॥”) सेनासंख्याविशेषः । तद्यथा । गजाः २७ रथाः २७ अश्वाः ८१ पदातिकाः १३५ समु- दायेन २७० । इत्यमरः । २ । ८ । ८१ ॥ (यथा, महाभारते । “त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः ॥”) संख्या । चोरनामगन्धद्रव्यम् । इति मेदिनी ॥ * ॥ गणेशः । यथा, महानिर्व्वाणतन्त्रे । “गाणपस्तु महेशानि ! गणदीक्षाप्रवर्त्तकः ॥” अश्विन्यादिजन्मनक्षत्रानुसारेण देवमानुष- राक्षसगण इति तु पारिभाषिकम् । यथा, -- “दे म रा म दे मा दे दे रा रा म म द रा द रा ॥ दे रा रा म म दे रा रा म म देति गणत्रयम् ॥” इति ज्योतिषरत्नमाला ॥ “पूर्ब्बोत्तरात्रयञ्चैव भरण्यार्द्रा च रोहिणी । इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः ॥ ज्येष्ठाशतभिषामूलधनिष्ठाश्लेषकृत्तिकाः । चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः ॥ अश्विनी रेवती पुष्यः स्वाती हस्तः पुनर्व्वसुः । अनुराधा मृगशिरः श्रवणं देवतारकाः ॥” इति निबन्धः ॥ (तस्य मिलनकथनं यथा, ज्योतिषे । “सजातौ परमा प्रीतिर्मध्यमा देवमानुषे । देवासुरे कनिष्ठा च मृत्युर्मानुषराक्षसे ॥”) धातुसमूहः । यथा, मनोरमा । “भ्वाद्यदादिजुहोत्यादिदिवादिः स्वादिरेव च । तुदारुधातनुक्र्यादिश्चुरादिश्च गणा दश ॥” (छन्दःशास्त्रोक्तपारिभाषिकाक्षरविशेषः । स तु म-न-भ-य-ज-र-स-त-ग-लसंज्ञः । इति छन्दो- मञ्जरी ॥ * ॥ महादेवः । यथा, महाभारते । १३ । १७ । ४० । “विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः ॥” दैत्यविशेषः । स तुं अभिजिदिति नामान्तरस्य दैत्यस्य गुणवतो भार्य्यायां गुणवत्यां सम्भूतः । यथा, स्कन्दपुराणे गणेशखण्डे ३ अध्याये । “अथ सोऽप्यभिजित् पत्न्या समुद्रस्नानमाययौ । पर्व्वणि श्रद्धया युक्तश्चक्रे स्नानं तया सह ॥ तृषिता सा गुणवती पपौ चाञ्जलिना जलम् । यद्बीर्य्यं ब्रह्मणा त्यक्तं दैवात्तदुरे गतम् ॥” “भार्य्यागुणवती तस्य नवमासादनन्तरम् । पुत्त्रं प्रसूताह्नि शुंभे दिव्यरूपं गुणाद्भुतम् ॥ ज्योतिर्विद्भिरनुज्ञातो गण इत्यभिधां पिता । कृत्वाभ्युदयिकं चक्रे व्यत्यीते दशमेऽहनि ॥” स च महादेवमाराध्य वरं लब्ध्वा त्रैलोक्यं निर्जित्य च कपिलमुनेश्चिन्तामणिमपहृतवान् । कपिलमुनिस्तु अस्मादपराधात् जातमन्युर्गणेश- माराधयामास । अथ प्रसन्नेन गणपतिना तद्- गृहे अवतीर्य्य तं गणदैत्यं विनाशितवान् इत्येषा- कथा तत्रैवाध्याये विस्तरशो द्रष्टव्या ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणः [gaṇḥ], [गण् कर्मणि कर्तरि वा अच्]

A flock, multitude, group, troop, collection; गुणिगणगणना, भगणः

A series, a class.

A body of followers or attendants.

Particularly, a troop of demigods considered as Śiva's attendants and under the special superintendence of Gaṇeśa, a demigod of this troop; गणानां त्वा गणपतिं हवामहे कविं कवीनाम् &c.; गणा नमेरुप्रसवावतंसाः Ku.1.55,7.4,71; Me.35.57; Ki.5.13.

Any assemblage or society of men formed for the attainment of the same objects.

A company, association.

A tribe, class.

A series of lunar mansions classed under three heads (of god, men and demons).

A sect (in philosophy, religion).

A small body of troops (a sub-division of अक्षौहिणी), consisting of 27 chariots, as many elephants, 81 horses and 135 foot; Mb.1.2.21.

A number (in math.).

A foot (in prosody).

(In gram.) A series of roots or words belonging to the same rule and called after the first word of that series; e. g. भ्वादिगण i. e. the class of roots which begin with भू.

An epithet of Gaṇeśa. -Comp. -अग्रणी m. N. of Gaṇeśa. -अचलः N. of the mountain Kailāsa, as the residence of the Gaṇas of Śiva.

अधिपः, अधिपतिः N. of Śiva; Śi.9.27.

the chief of a troop of soldiers or of a class of disciples, of a body of men or animals. -अन्नम् a mess, food prepared for number of persons in common; Ms.4.29,219. -अभ्यन्तर a. one of a troop or number. (-रः) the leader or member of any religious association; Ms.3.154. -ईशः N. of Gaṇapati, Śiva's son (see गणपति below). ˚जननी an epithet of Pārvatī. ˚भूषणम् red-lead.

ईशानः, ईश्वरः an epithet of Gaṇeśa.

of Śiva. -उत्साहः the rhinoceros.

कारः a classifier.

an epithet of Bhīmasena. -कृत्वस् ind. for a whole series of times, for a number of times. -गतिः a particular high number. -चक्रकम् a dinner eaten in common by a party of virtuous men. -छन्दस् n. metre regulated and measured by feet. -तिथ a. forming a troop or collection.

दीक्षा initiation of a number or a class.

performance of rites for a number of persons.-दीक्षिन् a.

one who officiates for a number of persons or for various castes (as a priest).

one who has been initiated into the worship of Ganeśa. -देवताः (pl.) groups of deities who generally appear in classes of troops; Ak. thus classifies them: आदित्यविश्ववसव- स्तुषिता भास्वरानिलाः । महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥

द्रव्यम् public property, common stock; Y.2.187.

a variety of articles.

धरः the head of a class or number.

the teacher of a school.

नाथः, नाथकः an epithet of Śiva.

of Gaṇeśa.

the leader of the attendants of any god; Bhāg.5.17.13.

the head of an assemblage or corporation; Bṛi. S.15.4.-नायिका an epithet of Durgā. -पः,

पतिः N. of Śiva.

N. of Gaṇeśa. [He is the son of Śiva and Pārvatī, or of Pārvatī only; for according to one legend, he sprang from the scurf of her body. He is the god of wisdom and remover of obstacles; hence he is invoked and worshipped at the commencement of every important undertaking. He is usually represented in a sitting posture, short and fat, with a protuberant belly, and four hands; riding a mouse; and with the head of an elephant. This head has only one tusk, the other having been lost in a scuffle between him and Paraśurāma when he opposed the latter's entrance to Śiva's inner apartments; (whence he is called Ekadanta, Ekadaṁṣṭra &c.). There are several legends accounting for his elephant head. It is said that he wrote the Mahābhārata at the dictation of Vyāsa who secured his services as a scribe from the god Brahman].

also an epithet of Bṛihaspati and Indra.

the leader of a class or troop.-पर्वत see गणाचल. -पाठः a collection of gaṇas or series of words falling under the same grammatical rule.-पीठकम् the breast, bosom. -पुङ्गवः the head of a tribe or class. (pl.) N. of a country and its people; Bṛi. S.4.24. -पूर्वः the leader of a tribe or class; (ग्रामणी); Mb.13.23.2. ˚तापनी N. of a Upaniṣad. -भर्तृ m.

an epithet of Śiva; गणभर्तृरुक्षा Ki.5.42.

the leader of a class. -भोजनम् mess, eating in common. -यज्ञः a rite common to all. -रत्नमहोदधिः a collection of grammatical gaṇas by Vardhamāna.-राज्यम् N. of an empire in the Deccan; Bṛi. S.14. 14. -रात्रम् a series of nights. -वल्लभः a general of the army (सेनानायक); Rām.2.81.12. -वृत्तम् see गणच्छन्दस्.-हासः, -हासकः a species of perfume.

"https://sa.wiktionary.org/w/index.php?title=गणः&oldid=321625" इत्यस्माद् प्रतिप्राप्तम्