गणदेवता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणदेवता, स्त्री, (गणः सङ्घः तद्रूपा देवता सम्भूय स्थिता देवता इत्यर्थः ।) संहतदेवता- विशेषः । यथा, -- “आदित्या विश्ववसवस्तुषिता भास्वरानिलाः । महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥ आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृताः । वसवश्चाष्टसंख्याताः षट्त्रिंशत् तुषिता मताः ॥ आभास्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः । महाराजिकनामानो द्वे शते चापि विंशतिः ॥ साध्या द्वादश विख्याता रुद्राश्चैकादश स्मृताः । एते च संहता देवास्तत्रादित्याः स्वनामतः ॥” इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणदेवता¦ स्त्री गणभूता सङ्घभूता देवता। सङ्घभूते देवभेदे
“आदित्याविश्वे वसवस्तुषिता भास्वरानिलाः। महाराजि-कसाध्याश्च रुद्राश्च गणदेवताः। आदित्या द्वादश प्रोक्ताविश्वे देवा दश स्मृताः। वसवश्चाष्टसंख्याताः षट्त्रिं-शत् तुषिता मताः। आभास्वराश्चतुःषष्टिर्वाताः पञ्चाश-दूनकाः। महाराजिकनामानो द्वेशते चापि विंशतिः। साध्या द्वादशविख्याता रुद्राश्चेकादश स्मृताः। एते च[Page2502-b+ 38] संहता देवास्तत्रादित्याः स्वनामतः” जटाधरकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणदेवता¦ f. (-ता) A deity of a class, as an Aditya a Vasu, a Rudra, &c. E. गण, and देवता a divinity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणदेवता/ गण--देवता f. pl. troops of deities who generally appear in classes ( आदित्यs , विश्वs , वसुs , तुषितs , आभास्वरs , अनिलs , महाराजिकs , साध्यs , and रुद्रs) L.

"https://sa.wiktionary.org/w/index.php?title=गणदेवता&oldid=498764" इत्यस्माद् प्रतिप्राप्तम्