गणद्रव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणद्रव्यम्, क्ली, (गणानां साधारणानां द्रव्यम् । यद्वा द्रव्याणां गण इति परनिपातः ।) साधारण- द्रव्यम् । मिलितानेकस्वामिकासम्बन्धिद्रव्यम् । द्रव्यसमूहः । तत्र द्रव्याणां गण इति व्युत्- पत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणद्रव्य¦

६ त॰। गणस्वामिके द्रव्ये। गणं गणींभूतं द्रव्यंद्रव्याणां गणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणद्रव्य¦ n. (-व्यं)
1. Public property, common stock.
2. A variety of articles. E. गण a class, and द्रव्य thing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणद्रव्य/ गण--द्रव्य n. property of a corporation Ya1jn5. ii , 187.

"https://sa.wiktionary.org/w/index.php?title=गणद्रव्य&oldid=498765" इत्यस्माद् प्रतिप्राप्तम्