गणन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनम्, क्ली, (गण्यते इति । गण + भावे ल्युट् ।) संख्यानम् । गणा ठिक् देया इति च भाषा ॥ यथा, विश्वसारतन्त्रे । “येनैव लिखनं कुर्य्यात्तेनैव गणनं स्मृतम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणन¦ न॰ गण--भावे ल्युट्। सङ्ख्याकरणे सङ्ख्याने(गोणा)
“येनैव लिखितं कुर्य्यात् तेनैव गणनं भवेत्” विश्वसारत॰। युच्। गणनाप्यत्र स्त्री।
“यदि त्रिलोकीगणनापरा स्यात्” नैष॰
“व्याजपर्वगणनामिवोद्वहन्” रघुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणन¦ nf. (-नं-ना)
1. Counting, enumerating.
2. Arithmetic. E. गण् to count, युच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनम् [gaṇanam], [गण्-भावे ल्युट्]

Counting, calculation.

Adding, enumerating.

Considering, supposing, regarding.

Believing, thinking.

Account. -ना Calculation, consideration, regard, account; का वा गणना सचेतनेषु अपगतचेतनान्यपि संघट्टयितुमलम् (मदनः) K.157 (what need we say of &c.; cf. कथा.); तन्त्रिणां वा तृणानां वा राजन्का गणना रणे Rāj. T.5.39; Me.1,89; R.11.66; Śi.16. 59; Amaru.67. -Comp. -गतिः f. = गणगति q. v.

पतिः an arithmetician,

an epithet of Gaṇeśa. -पत्रिका reckoning book; Rāj. T.6.36. -महामात्र: a minister of finance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणन n. reckoning , counting , calculation Pa1n2. 5-4 , 17 Pan5cat. Hit.

"https://sa.wiktionary.org/w/index.php?title=गणन&oldid=498767" इत्यस्माद् प्रतिप्राप्तम्