गणनाथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनाथः, पुं, (गणानां विप्नकर्त्तृदेवविशेषाणां नाथः ।) गणेशः । इति शब्दरत्नावली ॥ (गणानां प्रमथानां नाथः स्वामी इति व्युत्पत्त्या शिवः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनाथ¦ पु॰ गणानां प्रयथादीनां नाथः।

१ गणेशे

२ शिवे चगणनायकादयोऽप्यत्र।

३ बहूनां स्वामिनि त्रि॰। गण-नायिका स्त्री

३ दुर्गायाम् त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनाथ¦ m. (-थः) A name of GANESHA. E. गण, and नाथ lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनाथ/ गण--नाथ m. " lord of various classes of subordinate gods " , शिवL.

गणनाथ/ गण--नाथ m. गणे-शBhavP. Vet. Introd. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see गणेश. Br. IV. २७. ७२: वा. १०९. २२.

"https://sa.wiktionary.org/w/index.php?title=गणनाथ&oldid=498769" इत्यस्माद् प्रतिप्राप्तम्