गणनायक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनायकः, पुं, (गणानां नायकः ।) गणेशः । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । १ । ७७ । “लेखको भारतस्यास्य भव त्वं गणनायक ! ॥” गणानां देवसङ्घानां नायकः । यथा, भागवते । ५ । १७ । १३ । “यत्र ह देवपतयः स्वैः स्वैर्गण- नायकैर्विहितमहार्हणाः ॥” इति ॥ * ॥ गणानां प्रमथानां नायकः । शिवः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनायक¦ m. (-कः) A name of GANESHA. f. (-यिका) A name of DURGA. E. गण, and नायक a leader; see गणेश।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनायक/ गण--नायक m. the leader of the attendants of any god BhP. v , 17 , 13 BhavP.

गणनायक/ गण--नायक m. " chief of शिव's attendants " , गणे-शMBh. i , 77 Katha1s. c , 41

गणनायक/ गण--नायक m. the head of an assemblage or corporation VarBr2S. xv , 15

"https://sa.wiktionary.org/w/index.php?title=गणनायक&oldid=321816" इत्यस्माद् प्रतिप्राप्तम्