गणनीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनीयम्, त्रि, (गण + अनीयर् ।) गणनार्हम् । संख्येयम् । तत्पर्य्यायः । गणेयम् २ । इत्यमरः । ३ । १ । ६४ ॥ गणितव्यम् ३ गण्यम् ४ । इति व्याकरणम् ॥ संख्येयम् ५ । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनीय वि।

गणयितुं_शक्यम्

समानार्थक:गणनीय,गणेय

3।1।64।2।1

परः शताद्यास्ते येषां परा संख्या शतादिकात्. गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनीय¦ त्रि॰ गणयितुमर्हति गण--अनीयर्। गणनार्हेअमरः। यत्, गण्य, तव्य गणितव्य तदर्थे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनीय¦ mfn. (-यः-यी-यं)
1. Numerable, to be counted or reckoned.
2. To be classed. E. गण् to count, and अनीयर् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनीय [gaṇanīya], pot. p.

Calculable, to be counted or reckoned.

To be classed.

Numerable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणनीय mfn. to be counted or reckoned or classed , calculable L. (See. गणेय.)

"https://sa.wiktionary.org/w/index.php?title=गणनीय&oldid=498771" इत्यस्माद् प्रतिप्राप्तम्