गणराज्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणराज्य¦ न॰ वृ॰ स॰

१४ उक्ते दक्षिणस्यामुक्ते देशभेदे
“गणराज्यकृष्णवेल्लूरेत्यादि तद्वाक्यं कूर्म्मविभागशब्दे

२४

६८ पृ॰ उक्तम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणराज्य/ गण--राज्य n. N. of an empire in the Deccan , xiv , 14 .

"https://sa.wiktionary.org/w/index.php?title=गणराज्य&oldid=498778" इत्यस्माद् प्रतिप्राप्तम्