गणितः

विकिशब्दकोशः तः

गणितः

संस्कृतभाषा[सम्पाद्यताम्]

  • विगणितः, परिगणितः, राशिगतः, चित्तकलितः, युक्तः, उपयुक्तः, योग्यः, उचितः, पर्य्याप्तः।

अर्थः[सम्पाद्यताम्]

  • गणितं नाम गणितशास्त्रम्।
  • उदाहरणम् - १ + १ = २, १ - १ = ०, १ x १ = १, १ \ १ = १, इत्यादि।

आङ्ग्लभाषा[सम्पाद्यताम्]

  • गणितः - Calculated.
  • युक्तः - Adapted Suited.

अनुवादाः[सम्पाद्यताम्]

  • कन्नड - గణించుట, యెంచుట.
  • हिन्दी - सुविचारित, गणित, परिकलित, सुनियोजित.
  • कन्नड - ಲೆಕ್ಕಾಚಾರದಾ, ಉದ್ದೇಶಪೂರ್ವಕ.
"https://sa.wiktionary.org/w/index.php?title=गणितः&oldid=506673" इत्यस्माद् प्रतिप्राप्तम्