गण्डक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डकः, पुं, (गण्ड + स्वार्थे कन् ।) खड्गी । इत्य- मरः । १ । १० । १७ ॥ गण्डार इति भाषा ॥ खड्गः । संख्याप्रभेदः । गण्डा इति भाषा । विद्याविशेषः । अवच्छेदः । अन्तरायः । इति मेदिनी । के ८२ ॥ (देशविशेषः । यथा, महा- भारते । २ । २९ । ४ । “ततः स गण्डकान् शूरो विदेहान् भरतर्षभः ॥” भूषणम् । यथा, कादम्बर्य्याम् । “व्याघ्रनखपङ्क्ति- मण्डिता गण्डकाभरणा च ॥” ग्रन्थिः । यथा, तत्रैव । “गोरोचनालिखितभूर्ज्जपत्रगर्भान् मन्त्र- गण्डकान् ॥” स्फोटकरोगविशेषः । यथा, तत्रैव । “अनेकवेत्राघातनिर्म्मितबहुगात्रगण्डकम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डक पुं।

गण्डकः

समानार्थक:गण्डक,खड्ग,खड्गिन्

2।5।4।1।4

ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ। लुलायो महिषो वाहद्विषत्कासरसैरिभाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डक¦ पुंस्त्री गण्ड + स्वार्थे क। (गाण्डार)

१ पशुभेदे स्त्रियांजातित्वात् ङीष्।

२ गण्डशब्दार्थे तस्य हयभूषणपरत्वेऽपिक्वचित् भूषणमात्रपरतेत्यभिप्रायेण
“व्याघ्रनखपङ्क्तिम-ण्डिता गण्डकाभरणा (बालग्रीवा) च” काद॰।

३ ग्रन्थौ[Page2511-a+ 38]
“गोरोचनालिखितभूर्ज्जपत्रगर्भान् मन्त्रगण्डकान्” काद॰स्फोटकरोगे
“अनेकवेत्रावातनिर्मितबहुगात्रगण्डकम्” काद॰। गण्डकी नदी सन्निकृष्टतयाऽस्त्र्यस्य अच्। गण्डकप्राचीस्थदेशभेदे तत्रवासिषु तन्नपेषु बहुव॰
“ततः स गण्डकान् शूरो विदेहान् भरतर्षभः। विजि-त्याल्पेन कालेन” भा॰ स॰

२८ अ॰ भीमप्राचीजयोक्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डक¦ m. (-कः)
1. A rhinoceros.
2. A mode of reckoning by fours.
3. An obstacle or impediment.
4. Separation, disjunction.
5. Astrologi- cal science or a part of it. f. (-की) The name of a river in the north of India, the Gandaki. f. (-का) A lump, a ball. E. गडि to affect the cheek, &c ण्वुल् affix, fem. affix ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डकः [gaṇḍakḥ], [गण्ड स्वार्थे क]

A rhinoceros.

An impediment, obstacle.

A joint, knot.

A mark, spot.

A boil, tumour, pimple.

Disjunction, separation.

A coin of the value of four cowries.

A mode of reckoning by fours.

Astrological science.-Comp. -वती see गण्डकी q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डक m. a rhinoceros L.

गण्डक m. an obstacle L.

गण्डक m. disjunction , separation L.

गण्डक m. a mode of reckoning by fours W.

गण्डक m. a coin of the value of four cowries L.

गण्डक m. a kind of science (astrological science or part of it W. ) L.

गण्डक m. ( ifc. )a mark , spot (?) Buddh.

गण्डक m. a metre of 4 x 20 syllables

गण्डक m. N. of काल(brother of प्रसेनजित्) Buddh.

गण्डक m. pl. N. of the विदेहs living on the river गण्डकीMBh. ii , 1062

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GAṆḌAKĪ(GAṆḌAKA) : A river in Orthern India which falls into the Gaṅgā.

2) Origin. There arose an argument between the Devas and the asuras about the Amṛtam (nectar) got from the churning of Kṣīrābdhi (the milk ocean) and Mahāviṣṇu appeared in the form of Mohinī and enti- ced the asuras away from the subject and gave the nectar to the Devas. Attracted by the great beauty of Mohinī, Śiva made love to her, and the sweet produced at the time of their embrace flowed as river Gaṇḍaki through the earth. (Skandha Purāṇa, Āsura Khaṇḍa).

3) It became a holy river. While the worms on the banks of Gaṇḍakī were once collecting soil they fell into the river, and all at once they attained salvation, the reason being that the water in the river had been formed by the sweet of Viṣṇu and Śiva. And, from that day on- wards people began worshipping Gaṇḍakī as a holy river. (Skandha Purāṇa, Āsura Khaṇḍa).

4) Other information.

(i) He who drinks the water of the river is freed from sins. (Ādi Parva, Chapter 169, Verse 20).

(ii) The river is also known as Nārāyaṇī, Śālagrāmī, Hiraṇvatī and Hiraṇyavatī. (Bhīṣma Parva, Chapter 9, Verse 25).

(iii) Śrī Kṛṣṇa Arjuna and Bhīmasena once on their way from Indraprastha to Girivraja crossed this river. (Sabhā Parva, Chapter 20, Verse 27).

(iv) The water in Gaṇḍakī is a mixture of the waters of all holy rivers. Therefore, a bath in Gaṇḍakī is of equal value as an Aśvamedha yajña and he who bathes in it will attain Sūryaloka. (Vana Parva, Chapter 84, Verse 113).

(v) Gaṇḍakī is one of the rivers which were respon- sible for the origin of Agni (fire). (Vana Parva, Chap- ter 84, Verse 113).


_______________________________
*4th word in right half of page 273 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गण्डक&oldid=428798" इत्यस्माद् प्रतिप्राप्तम्