गण्डकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डकी, स्त्री, (गण्डक + स्त्रियां जातौ ङीष् ।) स्वनाम- ख्याता नदी । इति मेदिनी । ८२ ॥ यथा, स्मृतिः । “गण्डक्याश्चैकदेशे च शालग्रामस्थलं स्मृतम् । पाषाणं तद्भवं यत्तत् शालग्राममिति स्मृतम् ॥” तत्र शालग्रामोत्पत्तिकारणं यथा, -- “गण्डक्यापि पुरा तप्तं वर्षाणामयुतं विधेः । शीर्णपर्णाशनं कृत्वा वायुभक्षाप्यनन्तरम् ॥ दिव्यं वर्षशतं तेपे विष्णुं चिन्तयती तदा । ततः साक्षाज्जगन्नाथो हरिर्भक्तजनप्रियः ॥ उवाच मधुरं वाक्यं प्रीतः प्रणतवत्सलः । गण्डकि ! त्वां प्रसन्नोऽस्मि तपसा विस्मितोऽनघे ! ॥ अनवच्छिन्नया भक्त्या वरं वरय मुव्रते ! । किं देयं तद्वदस्वाशु प्रीतोऽस्मि वरवर्णिनि ! ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डकी¦ स्त्री गण्ड + जातौ ङीष्।

१ गण्डकी गण्डकजा-तिस्त्रियाम्।

२ नदीभेदे

३ तदधिष्ठातृदेवीभेदे च साच विष्णुसेवया शालग्रामशिलाखनित्वं लेभे तत्-कथा। वराहपु॰(
“गण्डक्यापि पुरा तप्तं वर्षाणामयुतं विधे!। शीर्ण-पर्णाशनं कृत्वा वायुभक्षाप्यनन्तरम्। दिव्यं वर्षशतंतेपे विष्णुं चिन्तयती तदा। ततः साक्षाज्जगन्नाथोहरिर्भक्तजनप्रियः। उवाच मधुरं वाक्यं प्रीतःप्रणतवत्सलः। गण्डकि! त्वां प्रसन्नोऽस्मि तपसा वि-स्मितोऽनघे!। अनवच्छिन्नया भक्त्या वरं वरयसुव्रते!। किं देयं तद्वदस्वाशु प्रीतोऽस्मि वरवर्णिनि!। गण्डक्यपि पुरोदृष्ट्वा शङ्खचक्रगदाधरम्। दण्डवत्प्रणता भुत्वा ततः स्तोतुं प्रचक्रमे। ”
“ततो हिमांशो!सा देवो गण्डकी लोकतारिणी। प्राञ्जलिः प्रणता भूत्वामधुरं वाक्यमब्रवीत्। यदि देव! प्रसन्नोऽसि देयो मेवाञ्छितो वरः। मम गर्भगतो भूत्वा विष्णो! मत्पुत्रतां व्रज। ततः प्रसन्नो भगवान् चिन्तयामासगोपते!। किं याचितं निम्नगया नित्यं मत्सङ्ग-लुब्धया। दास्यामि याचितं येन लोकानां भवमोक्षणम्। इत्येवं कृपया देवो निश्चित्य मनसा स्वयम्। गण्डकीमवदत् प्रीतः शृणु देवि! वचो मम। शालग्रामशिला-रूपी तव गर्भगतः सदा। तिष्ठामि तव पुत्रत्वे भक्तानु-ग्रहकारणात्। मत्सान्निध्यात् नदीनां त्वमतिश्रेष्ठाभविष्यसि। दर्शनात् स्पर्शनात् स्नानात् पानाच्चैवाव-गाहनात्। हरिष्यसि महापापं वाङ्मनःकायसम्भवम्। यः स्नास्यति विधानेन देवर्षिपितृतर्पकः। तर्पयेत्स्वपितॄंश्चापि तारयित्वा दिवं नयेत्। स्वयम् मम प्रियोभूत्वा ब्रह्मलोकं गमिष्यति। यदि त्वय्युत्सृजेत्प्राणान् मम कर्मपरायणः। सोऽपि याति परं स्थानंयत्र गत्वा न शोचति। एवं दत्त्वा वरान् देव्यै तत्रै-वान्तरधीयत। ततः प्रभृति तिष्ठामः क्षेत्रेऽस्मिन् शश-लाञ्छन!”।
“गण्डक्याश्चैकदेशे च शालग्रामस्थलं[Page2511-b+ 38] स्मृतम्। पाषाणं तद्भवं यत्तत् शालग्राममिति स्मृतम्” स्मृतिः। सा च शोणनदसन्निकृष्टस्थाने गङ्गायां सङ्गताहरिहरक्षेत्रतया च तत्सङ्गमस्थानं प्रसिद्धम्।
“गण्ड-कीञ्च महाशोणं सदानीरां (करतोयाम्) तथैव च। एक-पर्वतके सद्यः क्रमेणैवाव्रजन्त ते” भा॰ स॰

१९ अ॰
“गण्ड-कीन्तु समासाद्य सर्वतीर्थजलोद्भवाम्। वाजपेयम-वाप्नोति सूर्य्यलोकञ्च गच्छति” भा॰ व॰

८४ ।
“गण्डक्याउत्तरे तीरे गिरिराजस्य दक्षिणे। सिंहस्थं मकरस्थञ्चगुरुं यत्नेन बर्ज्जयेत्” मलमा॰ त॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डकी [gaṇḍakī], 1 N. of a river flowing into the Ganges.

A female rhinoceros. -Comp. -पुत्रः, -शिला the Śāligrāma stone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डकी f. N. of a river in the northern part of India MBh. Hariv. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--R. from the Himalayas visited by बलराम; फलकम्:F1: भा. X. ७९. ११: Br. II. १६. २६: M. ११४. २२.फलकम्:/F in the chariot of त्रिपुरारी; फलकम्:F2: M. १३३. २३.फलकम्:/F a महानदी. फलकम्:F3: वा. ४५. ९६: १०८. ७९.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaṇḍakī : f.: Name of a river, also called Gaṇḍakīyā (2. 18. 27).


A. Location: A river in the east, beyond the Pañcālas and near the Videhas; Bhīma in his expedition to the east won the country around Gaṇḍakī and the Videhas 2. 26. 4; the river Gaṇḍakīyā crossed by Kṛṣṇa, Bhīma and Arjuna on their way to the Magadha; situated beyond the Kālakūṭa mountain; the three rivers Gaṇḍakīyā, Śoṇa and Sadānīrā rise from the same mountain (ekaparvatake nadyaḥ) 2. 18. 26-27.


B. Origin: The river was produced from the waters of all the tīrthas (sarvatīrthajalodbhavām).


C. Holiness: By visiting Gaṇḍakī one obtains the fruit of a Vājapeya and goes to the world of Sun (sūryalokaṁ ca gacchati) 3. 82. 97.


D. Importance: Mentioned in the Daivata-Ṛṣi-Vaṁśa 13. 151. 16, 2. [See Gaṇḍasāhvayā ].


_______________________________
*2nd word in left half of page p342_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaṇḍakī : f.: Name of a river, also called Gaṇḍakīyā (2. 18. 27).


A. Location: A river in the east, beyond the Pañcālas and near the Videhas; Bhīma in his expedition to the east won the country around Gaṇḍakī and the Videhas 2. 26. 4; the river Gaṇḍakīyā crossed by Kṛṣṇa, Bhīma and Arjuna on their way to the Magadha; situated beyond the Kālakūṭa mountain; the three rivers Gaṇḍakīyā, Śoṇa and Sadānīrā rise from the same mountain (ekaparvatake nadyaḥ) 2. 18. 26-27.


B. Origin: The river was produced from the waters of all the tīrthas (sarvatīrthajalodbhavām).


C. Holiness: By visiting Gaṇḍakī one obtains the fruit of a Vājapeya and goes to the world of Sun (sūryalokaṁ ca gacchati) 3. 82. 97.


D. Importance: Mentioned in the Daivata-Ṛṣi-Vaṁśa 13. 151. 16, 2. [See Gaṇḍasāhvayā ].


_______________________________
*2nd word in left half of page p342_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गण्डकी&oldid=498802" इत्यस्माद् प्रतिप्राप्तम्