गण्डस्थल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डस्थल¦ nf. (-लः-ली) The cheek. E. गण्ड and स्थल place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डस्थल/ गण्ड--स्थल n. ( ifc. f( आor ई). )= -देशMa1lav. Bhartr2. : Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=गण्डस्थल&oldid=498804" इत्यस्माद् प्रतिप्राप्तम्