गण्डू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डूः [gaṇḍūḥ], f.

A joint, knot.

A bone.

A pillow.

Oil. -Comp. -पदः a kind of worm. ˚भवम् lead.-पदी a small गण्डूपद.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डू f. (= डु)a pillow Un2. i , 7 Sch.

गण्डू f. oil ib.

गण्डू f. a joint , bone W.

"https://sa.wiktionary.org/w/index.php?title=गण्डू&oldid=322786" इत्यस्माद् प्रतिप्राप्तम्