गतरस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गतरस¦ त्रि॰ गतो रसोऽस्य।

१ नष्टरसे
“यातयामं गतरसम्। अभक्ष्यकथने” स्मृतिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गतरस/ गत--रस mfn. (anything) which has lost its flavour or sap , dried , withered W.

"https://sa.wiktionary.org/w/index.php?title=गतरस&oldid=498816" इत्यस्माद् प्रतिप्राप्तम्