गतानुगत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गतानुगत¦ त्रि॰ गतस्य गमनस्यानुगतम् अनुगमनम्।

१ गम-नामुरूपगमने। तेन निर्वृत्तं अक्षद्यूतादि॰ ठक्। गाता-नुग तक गमनानुगमननिष्पन्ने त्रि॰। गतानुगतमस्त्यस्यठन्। गतानुगतिक तद्युक्ते त्रि॰
“गतानुगतिको लोकोन लोकः पारमार्थिकः” पञ्चत॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गतानुगत/ गता n. the following what precedes , following custom g. अक्षद्यूता-दि.

"https://sa.wiktionary.org/w/index.php?title=गतानुगत&oldid=498824" इत्यस्माद् प्रतिप्राप्तम्