गत्वा

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

त्वान्तम् अव्ययम्[सम्पाद्यताम्]

गम्+त्वा

अनुवादाः[सम्पाद्यताम्]

मलयाळम्-പോയിട്ട് आम्गलम्- after going ml.गत्वा

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गत्वा¦ अव्य॰ गम--क्त्वा। गतिं कृत्वेत्यर्थे
“सद्यः पुरीपरिसरेच शिरीषमृद्वी गत्वा जवात् त्रिचतुराणि पदानिसोता” उत्तरच॰। वेदे तु
“क्त्वोयक् च” पा॰ यक्। गत्वाय तदर्थे अव्य॰
“दिवं सुपर्ण्णो गत्वाय सोमं व-ज्रिण आभरत्” ऋ॰

८ ,

१०

० ,

८ ।
“गत्वाय गत्वा” भा॰। स्रात्व्यादि॰ नि॰ आतःस्थाने ईत्। गत्वी तदर्थे अव्य॰।
“सा नोदुही यद्यवसेव गत्वी” ऋ॰

४ ।

४१ ।

५ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गत्वा¦ ind. Having gone, gone to or attained, &c. E. गम् to go, क्त्वा aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गत्वा See. 1. गम्.

"https://sa.wiktionary.org/w/index.php?title=गत्वा&oldid=506674" इत्यस्माद् प्रतिप्राप्तम्