गदाग्रणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गदाग्रणीः, पुं, (अग्रे नीयते । अग्र + नी + क्विप् गदानां रोगाणां गदेषु वा अग्रणीः ज्यायान् । अचिरात् संहारकत्वात् तथात्वम् ।) क्षय- रोगः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गदाग्रणी¦ पु

६ त॰।

१ क्षयरोगे राजनि॰ तस्य सर्वरोग-श्रेष्ठत्वात्तथात्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गदाग्रणी/ गदा m. " chief of all diseases " , consumption L.

"https://sa.wiktionary.org/w/index.php?title=गदाग्रणी&oldid=508649" इत्यस्माद् प्रतिप्राप्तम्