गदिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गदी, [न्] पुं, (गदा विद्यते अस्ति वास्य । गदा + इनिः ।) विष्णुः । इति हारावली । ९ ॥ (यथा, भगवद्गीतायाम् । ११ । १७ । “किरीटिनं गदिनं चक्रिणञ्च तेजोराशिं सर्व्वतो दीप्तिमन्तम् ॥”) गदाविशिष्टे रोगयुक्ते च त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गदिन्¦ पु॰ गदाऽस्त्यस्य इनि।

१ विष्णौ
“किरीटिनं गदिनंचक्रिणञ्च” गीता।

२ गदाधारिमात्रे त्रि॰।
“पिनाकिनंवज्रिणं दीप्तशूलम् परश्वधिनं गदिनं खायतासिम्” भा॰ द्रो॰

२०

१ अ॰। गद + इनि।

३ रोगयुक्तेत्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गदिन्¦ m. (-दी)
1. A name of VISHNU.
2. A mace bearer.
3. One armed with a club.
4. A sick man. E. गदा a mace, and इनि poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गदिन् [gadin], a. (नी f.) [गद-इनि]

Armed with a club; किरीटिनं गदिनं चक्रिणं च Bg.11.17.

Affected with sickness, diseased. -m. [गदा अस्त्यस्य इनि] An epithet of Viṣṇu. -Comp. गदिसिंहः N. of a grammarian.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गदिन् mfn. (fr. द)sick Bhpr. vii , 14 , 96

गदिन् mfn. (fr. दा)armed with a club (said of कृष्ण) MBh. vii , 9455 Bhag.

गदिन् m. N. of कृष्णL.

"https://sa.wiktionary.org/w/index.php?title=गदिन्&oldid=323614" इत्यस्माद् प्रतिप्राप्तम्