गद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद् [gad], I. 1 P. (गदति, गदित)

To speak articulately, speak, say, relate; जगादाग्रे गदाग्रजम् Śi.2.69; बहु जगद पुरस्तात्तस्य मत्ता किलाहम् 11.39; शुद्धान्तरक्ष्या जगदे कुमारी R.6.45.

To enumerate. -II. 1 U. (गदयति-ते &c.) To thunder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद् cl.1 P. दति( perf. जगाद; aor. अगदीत्[ Bhat2t2. xv , 102 ] or अगादीत्Pa1n2. 7-2 , 7 ) , to speak articulately , speak , say , relate , tell anything( acc. )to any one( acc. ) MBh. R. etc. : cl.10 P. गदयति, to thunder Dha1tup. xxxv , 8 : Desid. जिगदिषति, to intend or wish to speak or tell MBh. xii , 1604 ; ([ cf. Lith. gadijos , zadas , zodis , giedmi ; Pol. gadae4 ; Hib. gadh.])

"https://sa.wiktionary.org/w/index.php?title=गद्&oldid=323624" इत्यस्माद् प्रतिप्राप्तम्