गधा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गधा f. a particular part of a cart TS. ii , 4 , 8 , 1 Sch. ( v.l. गदा).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गधा स्त्री.
गाड़ी (अनस्) की छत (छदिस्), आप.श्रौ.सू. 19.26.2; गाड़ी में तीन छतें होतीहैं, ‘कृष्णम् अनस्, त्रिगधम्’, बौ.श्रौ.सू. 13.37ः12 (कारीरीष्टि); आप.श्रौ.सू. 19.26.4.

"https://sa.wiktionary.org/w/index.php?title=गधा&oldid=498856" इत्यस्माद् प्रतिप्राप्तम्