गन्तव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्तव्य¦ त्रि॰ गम--तव्य।

१ गम्ये
“गन्तव्यमस्ति कियदित्यसकृत्ब्रवाणा रामाश्रुणः कृतवती प्रथमावतारम्” उत्तर॰।
“राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्तव्य¦ mfn. (-व्यः-व्या-व्यं) To be gone, to be gone to or attained. E. गम, and तव्य aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्तव्य [gantavya], pot. p.

To be gone, to be gone to or attained.

To be accomplished (as a way), to be approached, accessible.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्तव्य See. ib.

गन्तव्य mfn. to be gone Nal. R. etc.

गन्तव्य mfn. to be accomplished (a way) Pras3nUp. iv Katha1s. xxv

गन्तव्य mfn. to be gone to or attained MBh. R. Megh. etc.

गन्तव्य mfn. to be approached for sexual intercourse MBh. xiii , 4973

गन्तव्य mfn. to be undergone , iii , 14825 R. iii , 1 , 32

गन्तव्य mfn. to be approached with an accusation or accused of( instr. ) MBh. xiii , 65 and 68

गन्तव्य mfn. to be understood Pat.

गन्तव्य mfn. approaching , imminent A1ryabh. ii , 11/12 , 9.

"https://sa.wiktionary.org/w/index.php?title=गन्तव्य&oldid=498857" इत्यस्माद् प्रतिप्राप्तम्