गन्ता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्ता, [ऋ] त्रि, (गच्छतीति । गम् + कर्त्तरि तृच् ।) गमनकर्त्ता । इति व्याकरणम् । (यथा, नलोपा- ख्याने । २४ । ३३ । “न ह्येकाह्ना शतं गन्तात्वामृतेऽन्यः पुमानिह ॥” गच्छति प्राप्नोतीति शीलार्थे भाविकाले तृन् । यथा, भगवद्गीतायाम् । २ । ५२ । “यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्ताऽसि निर्व्वेदं श्रोतव्यस्य श्रुतस्य च ॥” अत्र शीलार्थ तृनन्तत्वात् न कर्म्मणि षष्ठीति बोध्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=गन्ता&oldid=498858" इत्यस्माद् प्रतिप्राप्तम्